A 1215-61(1) Tārātakārādyaṣṭottaraśatanāmastotra

Manuscript culture infobox

Filmed in: A 1215/61
Title: Tārātakārādyaṣṭottaraśatanāmastotra
Dimensions: 25.2 x 8.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7538
Remarks:

Reel No. A 1215-61

Inventory No. 104028

Title Tārātakārādyaṣṭottaraśatanāmastotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 8.8 cm

Binding Hole(s) none

Folios 3

Lines per Folio 7

Foliation figures (consecutive numbers 145–147) on the verso, in the upper left-hand margin under the abbreviated title takārādi and in the lower right-hand margin under rāmaḥ

Place of Deposit NAK

Accession No. 5/7538

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ śrītāriṇyai namaḥ ||

śrīkaṇṭhanātha uvāca ||

bhuktimuktipradātāro kutrāpi na prakāśitā x ||
śṛṇu devi mahārājñī catu[r]varggārthadāyinī || 1 ||

mahācīnakrame saṃsthā tarkaśāstrādidāyinī ||
tasyā rahasyavidyā ca takārādiśatāṣṭakam || 2 ||

yasyā vijñānataḥ sarve sākṣād bhavati vyāsavat ||
niśāmaya mahāstotraṃ jīvanmuktiprasādhakam || 3 ||

śrīkubjik[[o]]⟨u⟩vāca ||

kim arthan tāriṇī nāma mahottamatamottamam ||
brūhi me jagatām ādya(!) saṃśayaṃ nāśāya prabho || 4 ||

śrīkaṇṭhanātha uvāca ||

taranti bhavaduḥkhābdhiṃ ruṃkṣdhanti(!) sakalaṃ manum ||
tena tāriṇī vikhyātā guhyād guhyataraṃ mahat || || ||

oṃ asya śrītārāṣṭottaraśatanāmastotramaṃtrasya śrīkaṇṭhanātha ṛṣir anuṣṭup chandaḥ śrītārā devatā strīṃ bījaṃ oṃ śakti hrīṃ kīlakaṃ mamābhiṣṭaiśvarya­pāṇḍityakavitvaprāpti­sarvārthavyādhināśana­sarvamanorathasiddhyarthe jape viniyo[ga]ḥ ||

tāriṇīty ugracaṇḍī ca tārkṣayānā tapasvinī ||
tulaśī tuṃḍīlā tārā tumburugaṇasevitā || 6 ||

tārttīyā tāmaśītandrā taruṇādit⟨t⟩yasuprabhā ||
tumburubījarūpā ca tuṇḍilānandavarddhinī || 7 || (fol. 145v1–146r5)

End

asvamedhādiyajñānāṃ phalaṃ prāpnoti niścitam ||
sarvadānaphalaṃ caiva sarvavrataphalaṃ tathā || 23 ||

sarvadevārcanaṃ punyaṃ kalā[ṃ] nārha⟨n⟩ti ṣoḍaśīṃ ||
mithune paṭhate devi phalaṃ śataguṇaṃ bhavet || 24 ||

jihvā[ṃ] yonau samāropya paṭhet stotraṃ vicakṣaṇaḥ ||
phalaṃ ca koṭiguṇitaṃ labhate nātra saṃsayaḥ || 25 ||

surāmantre paṭhed devi phalaṃ vaktuṃ na saṃsayaḥ(!) ||
bahunātra kiṃm uktena kalpadrumam ivā[[pa]]ram || 26 ||    ||

Colophon

iti śrīcandradvipāvatāre tārātakārādyaṣṭottaraśatanāmastotraṃ pūrṇam || (fol. 147v6)

Microfilm Details

Reel No. A 1215/61

Date of Filming 20-04-1987

Exposures 17

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The MS is found on exp. 13b–16.

Catalogued by MD

Date 11-09-2013